Declension table of ?mandākṣī

Deva

FeminineSingularDualPlural
Nominativemandākṣī mandākṣyau mandākṣyaḥ
Vocativemandākṣi mandākṣyau mandākṣyaḥ
Accusativemandākṣīm mandākṣyau mandākṣīḥ
Instrumentalmandākṣyā mandākṣībhyām mandākṣībhiḥ
Dativemandākṣyai mandākṣībhyām mandākṣībhyaḥ
Ablativemandākṣyāḥ mandākṣībhyām mandākṣībhyaḥ
Genitivemandākṣyāḥ mandākṣyoḥ mandākṣīṇām
Locativemandākṣyām mandākṣyoḥ mandākṣīṣu

Compound mandākṣi - mandākṣī -

Adverb -mandākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria