Declension table of ?mandākṣa

Deva

NeuterSingularDualPlural
Nominativemandākṣam mandākṣe mandākṣāṇi
Vocativemandākṣa mandākṣe mandākṣāṇi
Accusativemandākṣam mandākṣe mandākṣāṇi
Instrumentalmandākṣeṇa mandākṣābhyām mandākṣaiḥ
Dativemandākṣāya mandākṣābhyām mandākṣebhyaḥ
Ablativemandākṣāt mandākṣābhyām mandākṣebhyaḥ
Genitivemandākṣasya mandākṣayoḥ mandākṣāṇām
Locativemandākṣe mandākṣayoḥ mandākṣeṣu

Compound mandākṣa -

Adverb -mandākṣam -mandākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria