Declension table of ?mandākṣa

Deva

MasculineSingularDualPlural
Nominativemandākṣaḥ mandākṣau mandākṣāḥ
Vocativemandākṣa mandākṣau mandākṣāḥ
Accusativemandākṣam mandākṣau mandākṣān
Instrumentalmandākṣeṇa mandākṣābhyām mandākṣaiḥ mandākṣebhiḥ
Dativemandākṣāya mandākṣābhyām mandākṣebhyaḥ
Ablativemandākṣāt mandākṣābhyām mandākṣebhyaḥ
Genitivemandākṣasya mandākṣayoḥ mandākṣāṇām
Locativemandākṣe mandākṣayoḥ mandākṣeṣu

Compound mandākṣa -

Adverb -mandākṣam -mandākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria