Declension table of ?mandāgni

Deva

MasculineSingularDualPlural
Nominativemandāgniḥ mandāgnī mandāgnayaḥ
Vocativemandāgne mandāgnī mandāgnayaḥ
Accusativemandāgnim mandāgnī mandāgnīn
Instrumentalmandāgninā mandāgnibhyām mandāgnibhiḥ
Dativemandāgnaye mandāgnibhyām mandāgnibhyaḥ
Ablativemandāgneḥ mandāgnibhyām mandāgnibhyaḥ
Genitivemandāgneḥ mandāgnyoḥ mandāgnīnām
Locativemandāgnau mandāgnyoḥ mandāgniṣu

Compound mandāgni -

Adverb -mandāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria