Declension table of ?mandādarā

Deva

FeminineSingularDualPlural
Nominativemandādarā mandādare mandādarāḥ
Vocativemandādare mandādare mandādarāḥ
Accusativemandādarām mandādare mandādarāḥ
Instrumentalmandādarayā mandādarābhyām mandādarābhiḥ
Dativemandādarāyai mandādarābhyām mandādarābhyaḥ
Ablativemandādarāyāḥ mandādarābhyām mandādarābhyaḥ
Genitivemandādarāyāḥ mandādarayoḥ mandādarāṇām
Locativemandādarāyām mandādarayoḥ mandādarāsu

Adverb -mandādaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria