Declension table of ?mandācārā

Deva

FeminineSingularDualPlural
Nominativemandācārā mandācāre mandācārāḥ
Vocativemandācāre mandācāre mandācārāḥ
Accusativemandācārām mandācāre mandācārāḥ
Instrumentalmandācārayā mandācārābhyām mandācārābhiḥ
Dativemandācārāyai mandācārābhyām mandācārābhyaḥ
Ablativemandācārāyāḥ mandācārābhyām mandācārābhyaḥ
Genitivemandācārāyāḥ mandācārayoḥ mandācārāṇām
Locativemandācārāyām mandācārayoḥ mandācārāsu

Adverb -mandācāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria