Declension table of ?mandācāra

Deva

NeuterSingularDualPlural
Nominativemandācāram mandācāre mandācārāṇi
Vocativemandācāra mandācāre mandācārāṇi
Accusativemandācāram mandācāre mandācārāṇi
Instrumentalmandācāreṇa mandācārābhyām mandācāraiḥ
Dativemandācārāya mandācārābhyām mandācārebhyaḥ
Ablativemandācārāt mandācārābhyām mandācārebhyaḥ
Genitivemandācārasya mandācārayoḥ mandācārāṇām
Locativemandācāre mandācārayoḥ mandācāreṣu

Compound mandācāra -

Adverb -mandācāram -mandācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria