Declension table of ?mandācāra

Deva

MasculineSingularDualPlural
Nominativemandācāraḥ mandācārau mandācārāḥ
Vocativemandācāra mandācārau mandācārāḥ
Accusativemandācāram mandācārau mandācārān
Instrumentalmandācāreṇa mandācārābhyām mandācāraiḥ mandācārebhiḥ
Dativemandācārāya mandācārābhyām mandācārebhyaḥ
Ablativemandācārāt mandācārābhyām mandācārebhyaḥ
Genitivemandācārasya mandācārayoḥ mandācārāṇām
Locativemandācāre mandācārayoḥ mandācāreṣu

Compound mandācāra -

Adverb -mandācāram -mandācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria