Declension table of ?manasvipraśaṃsā

Deva

FeminineSingularDualPlural
Nominativemanasvipraśaṃsā manasvipraśaṃse manasvipraśaṃsāḥ
Vocativemanasvipraśaṃse manasvipraśaṃse manasvipraśaṃsāḥ
Accusativemanasvipraśaṃsām manasvipraśaṃse manasvipraśaṃsāḥ
Instrumentalmanasvipraśaṃsayā manasvipraśaṃsābhyām manasvipraśaṃsābhiḥ
Dativemanasvipraśaṃsāyai manasvipraśaṃsābhyām manasvipraśaṃsābhyaḥ
Ablativemanasvipraśaṃsāyāḥ manasvipraśaṃsābhyām manasvipraśaṃsābhyaḥ
Genitivemanasvipraśaṃsāyāḥ manasvipraśaṃsayoḥ manasvipraśaṃsānām
Locativemanasvipraśaṃsāyām manasvipraśaṃsayoḥ manasvipraśaṃsāsu

Adverb -manasvipraśaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria