Declension table of ?manastva

Deva

NeuterSingularDualPlural
Nominativemanastvam manastve manastvāni
Vocativemanastva manastve manastvāni
Accusativemanastvam manastve manastvāni
Instrumentalmanastvena manastvābhyām manastvaiḥ
Dativemanastvāya manastvābhyām manastvebhyaḥ
Ablativemanastvāt manastvābhyām manastvebhyaḥ
Genitivemanastvasya manastvayoḥ manastvānām
Locativemanastve manastvayoḥ manastveṣu

Compound manastva -

Adverb -manastvam -manastvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria