Declension table of manastāpa

Deva

MasculineSingularDualPlural
Nominativemanastāpaḥ manastāpau manastāpāḥ
Vocativemanastāpa manastāpau manastāpāḥ
Accusativemanastāpam manastāpau manastāpān
Instrumentalmanastāpena manastāpābhyām manastāpaiḥ manastāpebhiḥ
Dativemanastāpāya manastāpābhyām manastāpebhyaḥ
Ablativemanastāpāt manastāpābhyām manastāpebhyaḥ
Genitivemanastāpasya manastāpayoḥ manastāpānām
Locativemanastāpe manastāpayoḥ manastāpeṣu

Compound manastāpa -

Adverb -manastāpam -manastāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria