Declension table of ?manaspāpa

Deva

NeuterSingularDualPlural
Nominativemanaspāpam manaspāpe manaspāpāni
Vocativemanaspāpa manaspāpe manaspāpāni
Accusativemanaspāpam manaspāpe manaspāpāni
Instrumentalmanaspāpena manaspāpābhyām manaspāpaiḥ
Dativemanaspāpāya manaspāpābhyām manaspāpebhyaḥ
Ablativemanaspāpāt manaspāpābhyām manaspāpebhyaḥ
Genitivemanaspāpasya manaspāpayoḥ manaspāpānām
Locativemanaspāpe manaspāpayoḥ manaspāpeṣu

Compound manaspāpa -

Adverb -manaspāpam -manaspāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria