Declension table of ?manaskāravidhi

Deva

MasculineSingularDualPlural
Nominativemanaskāravidhiḥ manaskāravidhī manaskāravidhayaḥ
Vocativemanaskāravidhe manaskāravidhī manaskāravidhayaḥ
Accusativemanaskāravidhim manaskāravidhī manaskāravidhīn
Instrumentalmanaskāravidhinā manaskāravidhibhyām manaskāravidhibhiḥ
Dativemanaskāravidhaye manaskāravidhibhyām manaskāravidhibhyaḥ
Ablativemanaskāravidheḥ manaskāravidhibhyām manaskāravidhibhyaḥ
Genitivemanaskāravidheḥ manaskāravidhyoḥ manaskāravidhīnām
Locativemanaskāravidhau manaskāravidhyoḥ manaskāravidhiṣu

Compound manaskāravidhi -

Adverb -manaskāravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria