Declension table of ?manaskāntā

Deva

FeminineSingularDualPlural
Nominativemanaskāntā manaskānte manaskāntāḥ
Vocativemanaskānte manaskānte manaskāntāḥ
Accusativemanaskāntām manaskānte manaskāntāḥ
Instrumentalmanaskāntayā manaskāntābhyām manaskāntābhiḥ
Dativemanaskāntāyai manaskāntābhyām manaskāntābhyaḥ
Ablativemanaskāntāyāḥ manaskāntābhyām manaskāntābhyaḥ
Genitivemanaskāntāyāḥ manaskāntayoḥ manaskāntānām
Locativemanaskāntāyām manaskāntayoḥ manaskāntāsu

Adverb -manaskāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria