Declension table of ?mananādinighaṇṭu

Deva

MasculineSingularDualPlural
Nominativemananādinighaṇṭuḥ mananādinighaṇṭū mananādinighaṇṭavaḥ
Vocativemananādinighaṇṭo mananādinighaṇṭū mananādinighaṇṭavaḥ
Accusativemananādinighaṇṭum mananādinighaṇṭū mananādinighaṇṭūn
Instrumentalmananādinighaṇṭunā mananādinighaṇṭubhyām mananādinighaṇṭubhiḥ
Dativemananādinighaṇṭave mananādinighaṇṭubhyām mananādinighaṇṭubhyaḥ
Ablativemananādinighaṇṭoḥ mananādinighaṇṭubhyām mananādinighaṇṭubhyaḥ
Genitivemananādinighaṇṭoḥ mananādinighaṇṭvoḥ mananādinighaṇṭūnām
Locativemananādinighaṇṭau mananādinighaṇṭvoḥ mananādinighaṇṭuṣu

Compound mananādinighaṇṭu -

Adverb -mananādinighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria