Declension table of ?manākkara

Deva

NeuterSingularDualPlural
Nominativemanākkaram manākkare manākkarāṇi
Vocativemanākkara manākkare manākkarāṇi
Accusativemanākkaram manākkare manākkarāṇi
Instrumentalmanākkareṇa manākkarābhyām manākkaraiḥ
Dativemanākkarāya manākkarābhyām manākkarebhyaḥ
Ablativemanākkarāt manākkarābhyām manākkarebhyaḥ
Genitivemanākkarasya manākkarayoḥ manākkarāṇām
Locativemanākkare manākkarayoḥ manākkareṣu

Compound manākkara -

Adverb -manākkaram -manākkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria