Declension table of ?manājya

Deva

NeuterSingularDualPlural
Nominativemanājyam manājye manājyāni
Vocativemanājya manājye manājyāni
Accusativemanājyam manājye manājyāni
Instrumentalmanājyena manājyābhyām manājyaiḥ
Dativemanājyāya manājyābhyām manājyebhyaḥ
Ablativemanājyāt manājyābhyām manājyebhyaḥ
Genitivemanājyasya manājyayoḥ manājyānām
Locativemanājye manājyayoḥ manājyeṣu

Compound manājya -

Adverb -manājyam -manājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria