Declension table of ?manaḥśilāvicchuritā

Deva

FeminineSingularDualPlural
Nominativemanaḥśilāvicchuritā manaḥśilāvicchurite manaḥśilāvicchuritāḥ
Vocativemanaḥśilāvicchurite manaḥśilāvicchurite manaḥśilāvicchuritāḥ
Accusativemanaḥśilāvicchuritām manaḥśilāvicchurite manaḥśilāvicchuritāḥ
Instrumentalmanaḥśilāvicchuritayā manaḥśilāvicchuritābhyām manaḥśilāvicchuritābhiḥ
Dativemanaḥśilāvicchuritāyai manaḥśilāvicchuritābhyām manaḥśilāvicchuritābhyaḥ
Ablativemanaḥśilāvicchuritāyāḥ manaḥśilāvicchuritābhyām manaḥśilāvicchuritābhyaḥ
Genitivemanaḥśilāvicchuritāyāḥ manaḥśilāvicchuritayoḥ manaḥśilāvicchuritānām
Locativemanaḥśilāvicchuritāyām manaḥśilāvicchuritayoḥ manaḥśilāvicchuritāsu

Adverb -manaḥśilāvicchuritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria