Declension table of ?manaḥśilāvicchurita

Deva

MasculineSingularDualPlural
Nominativemanaḥśilāvicchuritaḥ manaḥśilāvicchuritau manaḥśilāvicchuritāḥ
Vocativemanaḥśilāvicchurita manaḥśilāvicchuritau manaḥśilāvicchuritāḥ
Accusativemanaḥśilāvicchuritam manaḥśilāvicchuritau manaḥśilāvicchuritān
Instrumentalmanaḥśilāvicchuritena manaḥśilāvicchuritābhyām manaḥśilāvicchuritaiḥ manaḥśilāvicchuritebhiḥ
Dativemanaḥśilāvicchuritāya manaḥśilāvicchuritābhyām manaḥśilāvicchuritebhyaḥ
Ablativemanaḥśilāvicchuritāt manaḥśilāvicchuritābhyām manaḥśilāvicchuritebhyaḥ
Genitivemanaḥśilāvicchuritasya manaḥśilāvicchuritayoḥ manaḥśilāvicchuritānām
Locativemanaḥśilāvicchurite manaḥśilāvicchuritayoḥ manaḥśilāvicchuriteṣu

Compound manaḥśilāvicchurita -

Adverb -manaḥśilāvicchuritam -manaḥśilāvicchuritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria