Declension table of ?manaḥśilāguhā

Deva

FeminineSingularDualPlural
Nominativemanaḥśilāguhā manaḥśilāguhe manaḥśilāguhāḥ
Vocativemanaḥśilāguhe manaḥśilāguhe manaḥśilāguhāḥ
Accusativemanaḥśilāguhām manaḥśilāguhe manaḥśilāguhāḥ
Instrumentalmanaḥśilāguhayā manaḥśilāguhābhyām manaḥśilāguhābhiḥ
Dativemanaḥśilāguhāyai manaḥśilāguhābhyām manaḥśilāguhābhyaḥ
Ablativemanaḥśilāguhāyāḥ manaḥśilāguhābhyām manaḥśilāguhābhyaḥ
Genitivemanaḥśilāguhāyāḥ manaḥśilāguhayoḥ manaḥśilāguhānām
Locativemanaḥśilāguhāyām manaḥśilāguhayoḥ manaḥśilāguhāsu

Adverb -manaḥśilāguham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria