Declension table of ?manaḥśilāgiri

Deva

FeminineSingularDualPlural
Nominativemanaḥśilāgiriḥ manaḥśilāgirī manaḥśilāgirayaḥ
Vocativemanaḥśilāgire manaḥśilāgirī manaḥśilāgirayaḥ
Accusativemanaḥśilāgirim manaḥśilāgirī manaḥśilāgirīḥ
Instrumentalmanaḥśilāgiryā manaḥśilāgiribhyām manaḥśilāgiribhiḥ
Dativemanaḥśilāgiryai manaḥśilāgiraye manaḥśilāgiribhyām manaḥśilāgiribhyaḥ
Ablativemanaḥśilāgiryāḥ manaḥśilāgireḥ manaḥśilāgiribhyām manaḥśilāgiribhyaḥ
Genitivemanaḥśilāgiryāḥ manaḥśilāgireḥ manaḥśilāgiryoḥ manaḥśilāgirīṇām
Locativemanaḥśilāgiryām manaḥśilāgirau manaḥśilāgiryoḥ manaḥśilāgiriṣu

Compound manaḥśilāgiri -

Adverb -manaḥśilāgiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria