Declension table of ?manaḥśilācandanadhāvana

Deva

NeuterSingularDualPlural
Nominativemanaḥśilācandanadhāvanam manaḥśilācandanadhāvane manaḥśilācandanadhāvanāni
Vocativemanaḥśilācandanadhāvana manaḥśilācandanadhāvane manaḥśilācandanadhāvanāni
Accusativemanaḥśilācandanadhāvanam manaḥśilācandanadhāvane manaḥśilācandanadhāvanāni
Instrumentalmanaḥśilācandanadhāvanena manaḥśilācandanadhāvanābhyām manaḥśilācandanadhāvanaiḥ
Dativemanaḥśilācandanadhāvanāya manaḥśilācandanadhāvanābhyām manaḥśilācandanadhāvanebhyaḥ
Ablativemanaḥśilācandanadhāvanāt manaḥśilācandanadhāvanābhyām manaḥśilācandanadhāvanebhyaḥ
Genitivemanaḥśilācandanadhāvanasya manaḥśilācandanadhāvanayoḥ manaḥśilācandanadhāvanānām
Locativemanaḥśilācandanadhāvane manaḥśilācandanadhāvanayoḥ manaḥśilācandanadhāvaneṣu

Compound manaḥśilācandanadhāvana -

Adverb -manaḥśilācandanadhāvanam -manaḥśilācandanadhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria