Declension table of ?manaḥśama

Deva

MasculineSingularDualPlural
Nominativemanaḥśamaḥ manaḥśamau manaḥśamāḥ
Vocativemanaḥśama manaḥśamau manaḥśamāḥ
Accusativemanaḥśamam manaḥśamau manaḥśamān
Instrumentalmanaḥśamena manaḥśamābhyām manaḥśamaiḥ manaḥśamebhiḥ
Dativemanaḥśamāya manaḥśamābhyām manaḥśamebhyaḥ
Ablativemanaḥśamāt manaḥśamābhyām manaḥśamebhyaḥ
Genitivemanaḥśamasya manaḥśamayoḥ manaḥśamānām
Locativemanaḥśame manaḥśamayoḥ manaḥśameṣu

Compound manaḥśama -

Adverb -manaḥśamam -manaḥśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria