Declension table of ?manaḥsukha

Deva

NeuterSingularDualPlural
Nominativemanaḥsukham manaḥsukhe manaḥsukhāni
Vocativemanaḥsukha manaḥsukhe manaḥsukhāni
Accusativemanaḥsukham manaḥsukhe manaḥsukhāni
Instrumentalmanaḥsukhena manaḥsukhābhyām manaḥsukhaiḥ
Dativemanaḥsukhāya manaḥsukhābhyām manaḥsukhebhyaḥ
Ablativemanaḥsukhāt manaḥsukhābhyām manaḥsukhebhyaḥ
Genitivemanaḥsukhasya manaḥsukhayoḥ manaḥsukhānām
Locativemanaḥsukhe manaḥsukhayoḥ manaḥsukheṣu

Compound manaḥsukha -

Adverb -manaḥsukham -manaḥsukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria