Declension table of ?manaḥsukha

Deva

MasculineSingularDualPlural
Nominativemanaḥsukhaḥ manaḥsukhau manaḥsukhāḥ
Vocativemanaḥsukha manaḥsukhau manaḥsukhāḥ
Accusativemanaḥsukham manaḥsukhau manaḥsukhān
Instrumentalmanaḥsukhena manaḥsukhābhyām manaḥsukhaiḥ manaḥsukhebhiḥ
Dativemanaḥsukhāya manaḥsukhābhyām manaḥsukhebhyaḥ
Ablativemanaḥsukhāt manaḥsukhābhyām manaḥsukhebhyaḥ
Genitivemanaḥsukhasya manaḥsukhayoḥ manaḥsukhānām
Locativemanaḥsukhe manaḥsukhayoḥ manaḥsukheṣu

Compound manaḥsukha -

Adverb -manaḥsukham -manaḥsukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria