Declension table of ?manaḥstha

Deva

MasculineSingularDualPlural
Nominativemanaḥsthaḥ manaḥsthau manaḥsthāḥ
Vocativemanaḥstha manaḥsthau manaḥsthāḥ
Accusativemanaḥstham manaḥsthau manaḥsthān
Instrumentalmanaḥsthena manaḥsthābhyām manaḥsthaiḥ manaḥsthebhiḥ
Dativemanaḥsthāya manaḥsthābhyām manaḥsthebhyaḥ
Ablativemanaḥsthāt manaḥsthābhyām manaḥsthebhyaḥ
Genitivemanaḥsthasya manaḥsthayoḥ manaḥsthānām
Locativemanaḥsthe manaḥsthayoḥ manaḥstheṣu

Compound manaḥstha -

Adverb -manaḥstham -manaḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria