Declension table of ?manaḥsparśa

Deva

NeuterSingularDualPlural
Nominativemanaḥsparśam manaḥsparśe manaḥsparśāni
Vocativemanaḥsparśa manaḥsparśe manaḥsparśāni
Accusativemanaḥsparśam manaḥsparśe manaḥsparśāni
Instrumentalmanaḥsparśena manaḥsparśābhyām manaḥsparśaiḥ
Dativemanaḥsparśāya manaḥsparśābhyām manaḥsparśebhyaḥ
Ablativemanaḥsparśāt manaḥsparśābhyām manaḥsparśebhyaḥ
Genitivemanaḥsparśasya manaḥsparśayoḥ manaḥsparśānām
Locativemanaḥsparśe manaḥsparśayoḥ manaḥsparśeṣu

Compound manaḥsparśa -

Adverb -manaḥsparśam -manaḥsparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria