Declension table of ?manaḥsantāpa

Deva

MasculineSingularDualPlural
Nominativemanaḥsantāpaḥ manaḥsantāpau manaḥsantāpāḥ
Vocativemanaḥsantāpa manaḥsantāpau manaḥsantāpāḥ
Accusativemanaḥsantāpam manaḥsantāpau manaḥsantāpān
Instrumentalmanaḥsantāpena manaḥsantāpābhyām manaḥsantāpaiḥ manaḥsantāpebhiḥ
Dativemanaḥsantāpāya manaḥsantāpābhyām manaḥsantāpebhyaḥ
Ablativemanaḥsantāpāt manaḥsantāpābhyām manaḥsantāpebhyaḥ
Genitivemanaḥsantāpasya manaḥsantāpayoḥ manaḥsantāpānām
Locativemanaḥsantāpe manaḥsantāpayoḥ manaḥsantāpeṣu

Compound manaḥsantāpa -

Adverb -manaḥsantāpam -manaḥsantāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria