Declension table of ?manaḥsañcetanāhāra

Deva

MasculineSingularDualPlural
Nominativemanaḥsañcetanāhāraḥ manaḥsañcetanāhārau manaḥsañcetanāhārāḥ
Vocativemanaḥsañcetanāhāra manaḥsañcetanāhārau manaḥsañcetanāhārāḥ
Accusativemanaḥsañcetanāhāram manaḥsañcetanāhārau manaḥsañcetanāhārān
Instrumentalmanaḥsañcetanāhāreṇa manaḥsañcetanāhārābhyām manaḥsañcetanāhāraiḥ manaḥsañcetanāhārebhiḥ
Dativemanaḥsañcetanāhārāya manaḥsañcetanāhārābhyām manaḥsañcetanāhārebhyaḥ
Ablativemanaḥsañcetanāhārāt manaḥsañcetanāhārābhyām manaḥsañcetanāhārebhyaḥ
Genitivemanaḥsañcetanāhārasya manaḥsañcetanāhārayoḥ manaḥsañcetanāhārāṇām
Locativemanaḥsañcetanāhāre manaḥsañcetanāhārayoḥ manaḥsañcetanāhāreṣu

Compound manaḥsañcetanāhāra -

Adverb -manaḥsañcetanāhāram -manaḥsañcetanāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria