Declension table of ?manaḥprasāda

Deva

MasculineSingularDualPlural
Nominativemanaḥprasādaḥ manaḥprasādau manaḥprasādāḥ
Vocativemanaḥprasāda manaḥprasādau manaḥprasādāḥ
Accusativemanaḥprasādam manaḥprasādau manaḥprasādān
Instrumentalmanaḥprasādena manaḥprasādābhyām manaḥprasādaiḥ manaḥprasādebhiḥ
Dativemanaḥprasādāya manaḥprasādābhyām manaḥprasādebhyaḥ
Ablativemanaḥprasādāt manaḥprasādābhyām manaḥprasādebhyaḥ
Genitivemanaḥprasādasya manaḥprasādayoḥ manaḥprasādānām
Locativemanaḥprasāde manaḥprasādayoḥ manaḥprasādeṣu

Compound manaḥprasāda -

Adverb -manaḥprasādam -manaḥprasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria