Declension table of ?manaḥpraṇīta

Deva

NeuterSingularDualPlural
Nominativemanaḥpraṇītam manaḥpraṇīte manaḥpraṇītāni
Vocativemanaḥpraṇīta manaḥpraṇīte manaḥpraṇītāni
Accusativemanaḥpraṇītam manaḥpraṇīte manaḥpraṇītāni
Instrumentalmanaḥpraṇītena manaḥpraṇītābhyām manaḥpraṇītaiḥ
Dativemanaḥpraṇītāya manaḥpraṇītābhyām manaḥpraṇītebhyaḥ
Ablativemanaḥpraṇītāt manaḥpraṇītābhyām manaḥpraṇītebhyaḥ
Genitivemanaḥpraṇītasya manaḥpraṇītayoḥ manaḥpraṇītānām
Locativemanaḥpraṇīte manaḥpraṇītayoḥ manaḥpraṇīteṣu

Compound manaḥpraṇīta -

Adverb -manaḥpraṇītam -manaḥpraṇītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria