Declension table of ?manaḥpraṇīta

Deva

MasculineSingularDualPlural
Nominativemanaḥpraṇītaḥ manaḥpraṇītau manaḥpraṇītāḥ
Vocativemanaḥpraṇīta manaḥpraṇītau manaḥpraṇītāḥ
Accusativemanaḥpraṇītam manaḥpraṇītau manaḥpraṇītān
Instrumentalmanaḥpraṇītena manaḥpraṇītābhyām manaḥpraṇītaiḥ manaḥpraṇītebhiḥ
Dativemanaḥpraṇītāya manaḥpraṇītābhyām manaḥpraṇītebhyaḥ
Ablativemanaḥpraṇītāt manaḥpraṇītābhyām manaḥpraṇītebhyaḥ
Genitivemanaḥpraṇītasya manaḥpraṇītayoḥ manaḥpraṇītānām
Locativemanaḥpraṇīte manaḥpraṇītayoḥ manaḥpraṇīteṣu

Compound manaḥpraṇīta -

Adverb -manaḥpraṇītam -manaḥpraṇītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria