Declension table of ?manaḥpati

Deva

MasculineSingularDualPlural
Nominativemanaḥpatiḥ manaḥpatī manaḥpatayaḥ
Vocativemanaḥpate manaḥpatī manaḥpatayaḥ
Accusativemanaḥpatim manaḥpatī manaḥpatīn
Instrumentalmanaḥpatinā manaḥpatibhyām manaḥpatibhiḥ
Dativemanaḥpataye manaḥpatibhyām manaḥpatibhyaḥ
Ablativemanaḥpateḥ manaḥpatibhyām manaḥpatibhyaḥ
Genitivemanaḥpateḥ manaḥpatyoḥ manaḥpatīnām
Locativemanaḥpatau manaḥpatyoḥ manaḥpatiṣu

Compound manaḥpati -

Adverb -manaḥpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria