Declension table of ?manaḥkāntaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | manaḥkāntam | manaḥkānte | manaḥkāntāni |
Vocative | manaḥkānta | manaḥkānte | manaḥkāntāni |
Accusative | manaḥkāntam | manaḥkānte | manaḥkāntāni |
Instrumental | manaḥkāntena | manaḥkāntābhyām | manaḥkāntaiḥ |
Dative | manaḥkāntāya | manaḥkāntābhyām | manaḥkāntebhyaḥ |
Ablative | manaḥkāntāt | manaḥkāntābhyām | manaḥkāntebhyaḥ |
Genitive | manaḥkāntasya | manaḥkāntayoḥ | manaḥkāntānām |
Locative | manaḥkānte | manaḥkāntayoḥ | manaḥkānteṣu |