Declension table of ?manaḥkānta

Deva

NeuterSingularDualPlural
Nominativemanaḥkāntam manaḥkānte manaḥkāntāni
Vocativemanaḥkānta manaḥkānte manaḥkāntāni
Accusativemanaḥkāntam manaḥkānte manaḥkāntāni
Instrumentalmanaḥkāntena manaḥkāntābhyām manaḥkāntaiḥ
Dativemanaḥkāntāya manaḥkāntābhyām manaḥkāntebhyaḥ
Ablativemanaḥkāntāt manaḥkāntābhyām manaḥkāntebhyaḥ
Genitivemanaḥkāntasya manaḥkāntayoḥ manaḥkāntānām
Locativemanaḥkānte manaḥkāntayoḥ manaḥkānteṣu

Compound manaḥkānta -

Adverb -manaḥkāntam -manaḥkāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria