Declension table of ?manaḥkānta

Deva

MasculineSingularDualPlural
Nominativemanaḥkāntaḥ manaḥkāntau manaḥkāntāḥ
Vocativemanaḥkānta manaḥkāntau manaḥkāntāḥ
Accusativemanaḥkāntam manaḥkāntau manaḥkāntān
Instrumentalmanaḥkāntena manaḥkāntābhyām manaḥkāntaiḥ manaḥkāntebhiḥ
Dativemanaḥkāntāya manaḥkāntābhyām manaḥkāntebhyaḥ
Ablativemanaḥkāntāt manaḥkāntābhyām manaḥkāntebhyaḥ
Genitivemanaḥkāntasya manaḥkāntayoḥ manaḥkāntānām
Locativemanaḥkānte manaḥkāntayoḥ manaḥkānteṣu

Compound manaḥkānta -

Adverb -manaḥkāntam -manaḥkāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria