Declension table of ?manaḥkṣobhakara

Deva

NeuterSingularDualPlural
Nominativemanaḥkṣobhakaram manaḥkṣobhakare manaḥkṣobhakarāṇi
Vocativemanaḥkṣobhakara manaḥkṣobhakare manaḥkṣobhakarāṇi
Accusativemanaḥkṣobhakaram manaḥkṣobhakare manaḥkṣobhakarāṇi
Instrumentalmanaḥkṣobhakareṇa manaḥkṣobhakarābhyām manaḥkṣobhakaraiḥ
Dativemanaḥkṣobhakarāya manaḥkṣobhakarābhyām manaḥkṣobhakarebhyaḥ
Ablativemanaḥkṣobhakarāt manaḥkṣobhakarābhyām manaḥkṣobhakarebhyaḥ
Genitivemanaḥkṣobhakarasya manaḥkṣobhakarayoḥ manaḥkṣobhakarāṇām
Locativemanaḥkṣobhakare manaḥkṣobhakarayoḥ manaḥkṣobhakareṣu

Compound manaḥkṣobhakara -

Adverb -manaḥkṣobhakaram -manaḥkṣobhakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria