Declension table of ?manaḥkṣobhakara

Deva

MasculineSingularDualPlural
Nominativemanaḥkṣobhakaraḥ manaḥkṣobhakarau manaḥkṣobhakarāḥ
Vocativemanaḥkṣobhakara manaḥkṣobhakarau manaḥkṣobhakarāḥ
Accusativemanaḥkṣobhakaram manaḥkṣobhakarau manaḥkṣobhakarān
Instrumentalmanaḥkṣobhakareṇa manaḥkṣobhakarābhyām manaḥkṣobhakaraiḥ manaḥkṣobhakarebhiḥ
Dativemanaḥkṣobhakarāya manaḥkṣobhakarābhyām manaḥkṣobhakarebhyaḥ
Ablativemanaḥkṣobhakarāt manaḥkṣobhakarābhyām manaḥkṣobhakarebhyaḥ
Genitivemanaḥkṣobhakarasya manaḥkṣobhakarayoḥ manaḥkṣobhakarāṇām
Locativemanaḥkṣobhakare manaḥkṣobhakarayoḥ manaḥkṣobhakareṣu

Compound manaḥkṣobhakara -

Adverb -manaḥkṣobhakaram -manaḥkṣobhakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria