Declension table of ?manaḥṣaṣṭhā

Deva

FeminineSingularDualPlural
Nominativemanaḥṣaṣṭhā manaḥṣaṣṭhe manaḥṣaṣṭhāḥ
Vocativemanaḥṣaṣṭhe manaḥṣaṣṭhe manaḥṣaṣṭhāḥ
Accusativemanaḥṣaṣṭhām manaḥṣaṣṭhe manaḥṣaṣṭhāḥ
Instrumentalmanaḥṣaṣṭhayā manaḥṣaṣṭhābhyām manaḥṣaṣṭhābhiḥ
Dativemanaḥṣaṣṭhāyai manaḥṣaṣṭhābhyām manaḥṣaṣṭhābhyaḥ
Ablativemanaḥṣaṣṭhāyāḥ manaḥṣaṣṭhābhyām manaḥṣaṣṭhābhyaḥ
Genitivemanaḥṣaṣṭhāyāḥ manaḥṣaṣṭhayoḥ manaḥṣaṣṭhānām
Locativemanaḥṣaṣṭhāyām manaḥṣaṣṭhayoḥ manaḥṣaṣṭhāsu

Adverb -manaḥṣaṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria