Declension table of ?mammasvāmin

Deva

MasculineSingularDualPlural
Nominativemammasvāmī mammasvāminau mammasvāminaḥ
Vocativemammasvāmin mammasvāminau mammasvāminaḥ
Accusativemammasvāminam mammasvāminau mammasvāminaḥ
Instrumentalmammasvāminā mammasvāmibhyām mammasvāmibhiḥ
Dativemammasvāmine mammasvāmibhyām mammasvāmibhyaḥ
Ablativemammasvāminaḥ mammasvāmibhyām mammasvāmibhyaḥ
Genitivemammasvāminaḥ mammasvāminoḥ mammasvāminām
Locativemammasvāmini mammasvāminoḥ mammasvāmiṣu

Compound mammasvāmi -

Adverb -mammasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria