Declension table of ?mamatāśūnya

Deva

NeuterSingularDualPlural
Nominativemamatāśūnyam mamatāśūnye mamatāśūnyāni
Vocativemamatāśūnya mamatāśūnye mamatāśūnyāni
Accusativemamatāśūnyam mamatāśūnye mamatāśūnyāni
Instrumentalmamatāśūnyena mamatāśūnyābhyām mamatāśūnyaiḥ
Dativemamatāśūnyāya mamatāśūnyābhyām mamatāśūnyebhyaḥ
Ablativemamatāśūnyāt mamatāśūnyābhyām mamatāśūnyebhyaḥ
Genitivemamatāśūnyasya mamatāśūnyayoḥ mamatāśūnyānām
Locativemamatāśūnye mamatāśūnyayoḥ mamatāśūnyeṣu

Compound mamatāśūnya -

Adverb -mamatāśūnyam -mamatāśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria