Declension table of ?mamatāśūnya

Deva

MasculineSingularDualPlural
Nominativemamatāśūnyaḥ mamatāśūnyau mamatāśūnyāḥ
Vocativemamatāśūnya mamatāśūnyau mamatāśūnyāḥ
Accusativemamatāśūnyam mamatāśūnyau mamatāśūnyān
Instrumentalmamatāśūnyena mamatāśūnyābhyām mamatāśūnyaiḥ mamatāśūnyebhiḥ
Dativemamatāśūnyāya mamatāśūnyābhyām mamatāśūnyebhyaḥ
Ablativemamatāśūnyāt mamatāśūnyābhyām mamatāśūnyebhyaḥ
Genitivemamatāśūnyasya mamatāśūnyayoḥ mamatāśūnyānām
Locativemamatāśūnye mamatāśūnyayoḥ mamatāśūnyeṣu

Compound mamatāśūnya -

Adverb -mamatāśūnyam -mamatāśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria