Declension table of ?mamatāyuktā

Deva

FeminineSingularDualPlural
Nominativemamatāyuktā mamatāyukte mamatāyuktāḥ
Vocativemamatāyukte mamatāyukte mamatāyuktāḥ
Accusativemamatāyuktām mamatāyukte mamatāyuktāḥ
Instrumentalmamatāyuktayā mamatāyuktābhyām mamatāyuktābhiḥ
Dativemamatāyuktāyai mamatāyuktābhyām mamatāyuktābhyaḥ
Ablativemamatāyuktāyāḥ mamatāyuktābhyām mamatāyuktābhyaḥ
Genitivemamatāyuktāyāḥ mamatāyuktayoḥ mamatāyuktānām
Locativemamatāyuktāyām mamatāyuktayoḥ mamatāyuktāsu

Adverb -mamatāyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria