Declension table of ?mamatāyukta

Deva

NeuterSingularDualPlural
Nominativemamatāyuktam mamatāyukte mamatāyuktāni
Vocativemamatāyukta mamatāyukte mamatāyuktāni
Accusativemamatāyuktam mamatāyukte mamatāyuktāni
Instrumentalmamatāyuktena mamatāyuktābhyām mamatāyuktaiḥ
Dativemamatāyuktāya mamatāyuktābhyām mamatāyuktebhyaḥ
Ablativemamatāyuktāt mamatāyuktābhyām mamatāyuktebhyaḥ
Genitivemamatāyuktasya mamatāyuktayoḥ mamatāyuktānām
Locativemamatāyukte mamatāyuktayoḥ mamatāyukteṣu

Compound mamatāyukta -

Adverb -mamatāyuktam -mamatāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria