Declension table of ?mamatāyukta

Deva

MasculineSingularDualPlural
Nominativemamatāyuktaḥ mamatāyuktau mamatāyuktāḥ
Vocativemamatāyukta mamatāyuktau mamatāyuktāḥ
Accusativemamatāyuktam mamatāyuktau mamatāyuktān
Instrumentalmamatāyuktena mamatāyuktābhyām mamatāyuktaiḥ mamatāyuktebhiḥ
Dativemamatāyuktāya mamatāyuktābhyām mamatāyuktebhyaḥ
Ablativemamatāyuktāt mamatāyuktābhyām mamatāyuktebhyaḥ
Genitivemamatāyuktasya mamatāyuktayoḥ mamatāyuktānām
Locativemamatāyukte mamatāyuktayoḥ mamatāyukteṣu

Compound mamatāyukta -

Adverb -mamatāyuktam -mamatāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria