Declension table of ?mamasatya

Deva

NeuterSingularDualPlural
Nominativemamasatyam mamasatye mamasatyāni
Vocativemamasatya mamasatye mamasatyāni
Accusativemamasatyam mamasatye mamasatyāni
Instrumentalmamasatyena mamasatyābhyām mamasatyaiḥ
Dativemamasatyāya mamasatyābhyām mamasatyebhyaḥ
Ablativemamasatyāt mamasatyābhyām mamasatyebhyaḥ
Genitivemamasatyasya mamasatyayoḥ mamasatyānām
Locativemamasatye mamasatyayoḥ mamasatyeṣu

Compound mamasatya -

Adverb -mamasatyam -mamasatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria