Declension table of ?malopahatā

Deva

FeminineSingularDualPlural
Nominativemalopahatā malopahate malopahatāḥ
Vocativemalopahate malopahate malopahatāḥ
Accusativemalopahatām malopahate malopahatāḥ
Instrumentalmalopahatayā malopahatābhyām malopahatābhiḥ
Dativemalopahatāyai malopahatābhyām malopahatābhyaḥ
Ablativemalopahatāyāḥ malopahatābhyām malopahatābhyaḥ
Genitivemalopahatāyāḥ malopahatayoḥ malopahatānām
Locativemalopahatāyām malopahatayoḥ malopahatāsu

Adverb -malopahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria