Declension table of ?malopahata

Deva

MasculineSingularDualPlural
Nominativemalopahataḥ malopahatau malopahatāḥ
Vocativemalopahata malopahatau malopahatāḥ
Accusativemalopahatam malopahatau malopahatān
Instrumentalmalopahatena malopahatābhyām malopahataiḥ malopahatebhiḥ
Dativemalopahatāya malopahatābhyām malopahatebhyaḥ
Ablativemalopahatāt malopahatābhyām malopahatebhyaḥ
Genitivemalopahatasya malopahatayoḥ malopahatānām
Locativemalopahate malopahatayoḥ malopahateṣu

Compound malopahata -

Adverb -malopahatam -malopahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria