Declension table of ?malmalābhavat

Deva

MasculineSingularDualPlural
Nominativemalmalābhavān malmalābhavantau malmalābhavantaḥ
Vocativemalmalābhavan malmalābhavantau malmalābhavantaḥ
Accusativemalmalābhavantam malmalābhavantau malmalābhavataḥ
Instrumentalmalmalābhavatā malmalābhavadbhyām malmalābhavadbhiḥ
Dativemalmalābhavate malmalābhavadbhyām malmalābhavadbhyaḥ
Ablativemalmalābhavataḥ malmalābhavadbhyām malmalābhavadbhyaḥ
Genitivemalmalābhavataḥ malmalābhavatoḥ malmalābhavatām
Locativemalmalābhavati malmalābhavatoḥ malmalābhavatsu

Compound malmalābhavat -

Adverb -malmalābhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria