Declension table of ?mallikāgandha

Deva

NeuterSingularDualPlural
Nominativemallikāgandham mallikāgandhe mallikāgandhāni
Vocativemallikāgandha mallikāgandhe mallikāgandhāni
Accusativemallikāgandham mallikāgandhe mallikāgandhāni
Instrumentalmallikāgandhena mallikāgandhābhyām mallikāgandhaiḥ
Dativemallikāgandhāya mallikāgandhābhyām mallikāgandhebhyaḥ
Ablativemallikāgandhāt mallikāgandhābhyām mallikāgandhebhyaḥ
Genitivemallikāgandhasya mallikāgandhayoḥ mallikāgandhānām
Locativemallikāgandhe mallikāgandhayoḥ mallikāgandheṣu

Compound mallikāgandha -

Adverb -mallikāgandham -mallikāgandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria