Declension table of ?mallikāchadana

Deva

NeuterSingularDualPlural
Nominativemallikāchadanam mallikāchadane mallikāchadanāni
Vocativemallikāchadana mallikāchadane mallikāchadanāni
Accusativemallikāchadanam mallikāchadane mallikāchadanāni
Instrumentalmallikāchadanena mallikāchadanābhyām mallikāchadanaiḥ
Dativemallikāchadanāya mallikāchadanābhyām mallikāchadanebhyaḥ
Ablativemallikāchadanāt mallikāchadanābhyām mallikāchadanebhyaḥ
Genitivemallikāchadanasya mallikāchadanayoḥ mallikāchadanānām
Locativemallikāchadane mallikāchadanayoḥ mallikāchadaneṣu

Compound mallikāchadana -

Adverb -mallikāchadanam -mallikāchadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria